ईत શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ईतः
ईतौ
ईताः
સંબોધન
ईत
ईतौ
ईताः
દ્વિતીયા
ईतम्
ईतौ
ईतान्
તૃતીયા
ईतेन
ईताभ्याम्
ईतैः
ચતુર્થી
ईताय
ईताभ्याम्
ईतेभ्यः
પંચમી
ईतात् / ईताद्
ईताभ्याम्
ईतेभ्यः
ષષ્ઠી
ईतस्य
ईतयोः
ईतानाम्
સપ્તમી
ईते
ईतयोः
ईतेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ईतः
ईतौ
ईताः
સંબોધન
ईत
ईतौ
ईताः
દ્વિતીયા
ईतम्
ईतौ
ईतान्
તૃતીયા
ईतेन
ईताभ्याम्
ईतैः
ચતુર્થી
ईताय
ईताभ्याम्
ईतेभ्यः
પંચમી
ईतात् / ईताद्
ईताभ्याम्
ईतेभ्यः
ષષ્ઠી
ईतस्य
ईतयोः
ईतानाम्
સપ્તમી
ईते
ईतयोः
ईतेषु


અન્ય