ईडयितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
ईडयितव्यः
ईडयितव्यौ
ईडयितव्याः
സംബോധന
ईडयितव्य
ईडयितव्यौ
ईडयितव्याः
ദ്വിതീയാ
ईडयितव्यम्
ईडयितव्यौ
ईडयितव्यान्
തൃതീയാ
ईडयितव्येन
ईडयितव्याभ्याम्
ईडयितव्यैः
ചതുർഥീ
ईडयितव्याय
ईडयितव्याभ्याम्
ईडयितव्येभ्यः
പഞ്ചമീ
ईडयितव्यात् / ईडयितव्याद्
ईडयितव्याभ्याम्
ईडयितव्येभ्यः
ഷഷ്ഠീ
ईडयितव्यस्य
ईडयितव्ययोः
ईडयितव्यानाम्
സപ്തമീ
ईडयितव्ये
ईडयितव्ययोः
ईडयितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
ईडयितव्यः
ईडयितव्यौ
ईडयितव्याः
സംബോധന
ईडयितव्य
ईडयितव्यौ
ईडयितव्याः
ദ്വിതീയാ
ईडयितव्यम्
ईडयितव्यौ
ईडयितव्यान्
തൃതീയാ
ईडयितव्येन
ईडयितव्याभ्याम्
ईडयितव्यैः
ചതുർഥീ
ईडयितव्याय
ईडयितव्याभ्याम्
ईडयितव्येभ्यः
പഞ്ചമീ
ईडयितव्यात् / ईडयितव्याद्
ईडयितव्याभ्याम्
ईडयितव्येभ्यः
ഷഷ്ഠീ
ईडयितव्यस्य
ईडयितव्ययोः
ईडयितव्यानाम्
സപ്തമീ
ईडयितव्ये
ईडयितव्ययोः
ईडयितव्येषु


മറ്റുള്ളവ