ईडयितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ईडयितव्यः
ईडयितव्यौ
ईडयितव्याः
સંબોધન
ईडयितव्य
ईडयितव्यौ
ईडयितव्याः
દ્વિતીયા
ईडयितव्यम्
ईडयितव्यौ
ईडयितव्यान्
તૃતીયા
ईडयितव्येन
ईडयितव्याभ्याम्
ईडयितव्यैः
ચતુર્થી
ईडयितव्याय
ईडयितव्याभ्याम्
ईडयितव्येभ्यः
પંચમી
ईडयितव्यात् / ईडयितव्याद्
ईडयितव्याभ्याम्
ईडयितव्येभ्यः
ષષ્ઠી
ईडयितव्यस्य
ईडयितव्ययोः
ईडयितव्यानाम्
સપ્તમી
ईडयितव्ये
ईडयितव्ययोः
ईडयितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ईडयितव्यः
ईडयितव्यौ
ईडयितव्याः
સંબોધન
ईडयितव्य
ईडयितव्यौ
ईडयितव्याः
દ્વિતીયા
ईडयितव्यम्
ईडयितव्यौ
ईडयितव्यान्
તૃતીયા
ईडयितव्येन
ईडयितव्याभ्याम्
ईडयितव्यैः
ચતુર્થી
ईडयितव्याय
ईडयितव्याभ्याम्
ईडयितव्येभ्यः
પંચમી
ईडयितव्यात् / ईडयितव्याद्
ईडयितव्याभ्याम्
ईडयितव्येभ्यः
ષષ્ઠી
ईडयितव्यस्य
ईडयितव्ययोः
ईडयितव्यानाम्
સપ્તમી
ईडयितव्ये
ईडयितव्ययोः
ईडयितव्येषु


અન્ય