ईजितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ईजितव्यः
ईजितव्यौ
ईजितव्याः
સંબોધન
ईजितव्य
ईजितव्यौ
ईजितव्याः
દ્વિતીયા
ईजितव्यम्
ईजितव्यौ
ईजितव्यान्
તૃતીયા
ईजितव्येन
ईजितव्याभ्याम्
ईजितव्यैः
ચતુર્થી
ईजितव्याय
ईजितव्याभ्याम्
ईजितव्येभ्यः
પંચમી
ईजितव्यात् / ईजितव्याद्
ईजितव्याभ्याम्
ईजितव्येभ्यः
ષષ્ઠી
ईजितव्यस्य
ईजितव्ययोः
ईजितव्यानाम्
સપ્તમી
ईजितव्ये
ईजितव्ययोः
ईजितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ईजितव्यः
ईजितव्यौ
ईजितव्याः
સંબોધન
ईजितव्य
ईजितव्यौ
ईजितव्याः
દ્વિતીયા
ईजितव्यम्
ईजितव्यौ
ईजितव्यान्
તૃતીયા
ईजितव्येन
ईजितव्याभ्याम्
ईजितव्यैः
ચતુર્થી
ईजितव्याय
ईजितव्याभ्याम्
ईजितव्येभ्यः
પંચમી
ईजितव्यात् / ईजितव्याद्
ईजितव्याभ्याम्
ईजितव्येभ्यः
ષષ્ઠી
ईजितव्यस्य
ईजितव्ययोः
ईजितव्यानाम्
સપ્તમી
ईजितव्ये
ईजितव्ययोः
ईजितव्येषु


અન્ય