ईज શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ईजः
ईजौ
ईजाः
સંબોધન
ईज
ईजौ
ईजाः
દ્વિતીયા
ईजम्
ईजौ
ईजान्
તૃતીયા
ईजेन
ईजाभ्याम्
ईजैः
ચતુર્થી
ईजाय
ईजाभ्याम्
ईजेभ्यः
પંચમી
ईजात् / ईजाद्
ईजाभ्याम्
ईजेभ्यः
ષષ્ઠી
ईजस्य
ईजयोः
ईजानाम्
સપ્તમી
ईजे
ईजयोः
ईजेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ईजः
ईजौ
ईजाः
સંબોધન
ईज
ईजौ
ईजाः
દ્વિતીયા
ईजम्
ईजौ
ईजान्
તૃતીયા
ईजेन
ईजाभ्याम्
ईजैः
ચતુર્થી
ईजाय
ईजाभ्याम्
ईजेभ्यः
પંચમી
ईजात् / ईजाद्
ईजाभ्याम्
ईजेभ्यः
ષષ્ઠી
ईजस्य
ईजयोः
ईजानाम्
સપ્તમી
ईजे
ईजयोः
ईजेषु


અન્ય