ईङ्खित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ईङ्खितः
ईङ्खितौ
ईङ्खिताः
સંબોધન
ईङ्खित
ईङ्खितौ
ईङ्खिताः
દ્વિતીયા
ईङ्खितम्
ईङ्खितौ
ईङ्खितान्
તૃતીયા
ईङ्खितेन
ईङ्खिताभ्याम्
ईङ्खितैः
ચતુર્થી
ईङ्खिताय
ईङ्खिताभ्याम्
ईङ्खितेभ्यः
પંચમી
ईङ्खितात् / ईङ्खिताद्
ईङ्खिताभ्याम्
ईङ्खितेभ्यः
ષષ્ઠી
ईङ्खितस्य
ईङ्खितयोः
ईङ्खितानाम्
સપ્તમી
ईङ्खिते
ईङ्खितयोः
ईङ्खितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ईङ्खितः
ईङ्खितौ
ईङ्खिताः
સંબોધન
ईङ्खित
ईङ्खितौ
ईङ्खिताः
દ્વિતીયા
ईङ्खितम्
ईङ्खितौ
ईङ्खितान्
તૃતીયા
ईङ्खितेन
ईङ्खिताभ्याम्
ईङ्खितैः
ચતુર્થી
ईङ्खिताय
ईङ्खिताभ्याम्
ईङ्खितेभ्यः
પંચમી
ईङ्खितात् / ईङ्खिताद्
ईङ्खिताभ्याम्
ईङ्खितेभ्यः
ષષ્ઠી
ईङ्खितस्य
ईङ्खितयोः
ईङ्खितानाम्
સપ્તમી
ईङ्खिते
ईङ्खितयोः
ईङ्खितेषु


અન્ય