ईखितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ईखितव्यः
ईखितव्यौ
ईखितव्याः
સંબોધન
ईखितव्य
ईखितव्यौ
ईखितव्याः
દ્વિતીયા
ईखितव्यम्
ईखितव्यौ
ईखितव्यान्
તૃતીયા
ईखितव्येन
ईखितव्याभ्याम्
ईखितव्यैः
ચતુર્થી
ईखितव्याय
ईखितव्याभ्याम्
ईखितव्येभ्यः
પંચમી
ईखितव्यात् / ईखितव्याद्
ईखितव्याभ्याम्
ईखितव्येभ्यः
ષષ્ઠી
ईखितव्यस्य
ईखितव्ययोः
ईखितव्यानाम्
સપ્તમી
ईखितव्ये
ईखितव्ययोः
ईखितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ईखितव्यः
ईखितव्यौ
ईखितव्याः
સંબોધન
ईखितव्य
ईखितव्यौ
ईखितव्याः
દ્વિતીયા
ईखितव्यम्
ईखितव्यौ
ईखितव्यान्
તૃતીયા
ईखितव्येन
ईखितव्याभ्याम्
ईखितव्यैः
ચતુર્થી
ईखितव्याय
ईखितव्याभ्याम्
ईखितव्येभ्यः
પંચમી
ईखितव्यात् / ईखितव्याद्
ईखितव्याभ्याम्
ईखितव्येभ्यः
ષષ્ઠી
ईखितव्यस्य
ईखितव्ययोः
ईखितव्यानाम्
સપ્તમી
ईखितव्ये
ईखितव्ययोः
ईखितव्येषु


અન્ય