ईखन શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ईखनम्
ईखने
ईखनानि
સંબોધન
ईखन
ईखने
ईखनानि
દ્વિતીયા
ईखनम्
ईखने
ईखनानि
તૃતીયા
ईखनेन
ईखनाभ्याम्
ईखनैः
ચતુર્થી
ईखनाय
ईखनाभ्याम्
ईखनेभ्यः
પંચમી
ईखनात् / ईखनाद्
ईखनाभ्याम्
ईखनेभ्यः
ષષ્ઠી
ईखनस्य
ईखनयोः
ईखनानाम्
સપ્તમી
ईखने
ईखनयोः
ईखनेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ईखनम्
ईखने
ईखनानि
સંબોધન
ईखन
ईखने
ईखनानि
દ્વિતીયા
ईखनम्
ईखने
ईखनानि
તૃતીયા
ईखनेन
ईखनाभ्याम्
ईखनैः
ચતુર્થી
ईखनाय
ईखनाभ्याम्
ईखनेभ्यः
પંચમી
ईखनात् / ईखनाद्
ईखनाभ्याम्
ईखनेभ्यः
ષષ્ઠી
ईखनस्य
ईखनयोः
ईखनानाम्
સપ્તમી
ईखने
ईखनयोः
ईखनेषु