ईक्षित শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
ईक्षितः
ईक्षितौ
ईक्षिताः
সম্বোধন
ईक्षित
ईक्षितौ
ईक्षिताः
দ্বিতীয়া
ईक्षितम्
ईक्षितौ
ईक्षितान्
তৃতীয়া
ईक्षितेन
ईक्षिताभ्याम्
ईक्षितैः
চতুৰ্থী
ईक्षिताय
ईक्षिताभ्याम्
ईक्षितेभ्यः
পঞ্চমী
ईक्षितात् / ईक्षिताद्
ईक्षिताभ्याम्
ईक्षितेभ्यः
ষষ্ঠী
ईक्षितस्य
ईक्षितयोः
ईक्षितानाम्
সপ্তমী
ईक्षिते
ईक्षितयोः
ईक्षितेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
ईक्षितः
ईक्षितौ
ईक्षिताः
সম্বোধন
ईक्षित
ईक्षितौ
ईक्षिताः
দ্বিতীয়া
ईक्षितम्
ईक्षितौ
ईक्षितान्
তৃতীয়া
ईक्षितेन
ईक्षिताभ्याम्
ईक्षितैः
চতুৰ্থী
ईक्षिताय
ईक्षिताभ्याम्
ईक्षितेभ्यः
পঞ্চমী
ईक्षितात् / ईक्षिताद्
ईक्षिताभ्याम्
ईक्षितेभ्यः
ষষ্ঠী
ईक्षितस्य
ईक्षितयोः
ईक्षितानाम्
সপ্তমী
ईक्षिते
ईक्षितयोः
ईक्षितेषु


অন্য