इष्टकामदुह् શબ્દ રૂપ
(સ્ત્રીલિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
इष्टकामधुक् / इष्टकामधुग्
इष्टकामदुहौ
इष्टकामदुहः
સંબોધન
इष्टकामधुक् / इष्टकामधुग्
इष्टकामदुहौ
इष्टकामदुहः
દ્વિતીયા
इष्टकामदुहम्
इष्टकामदुहौ
इष्टकामदुहः
તૃતીયા
इष्टकामदुहा
इष्टकामधुग्भ्याम्
इष्टकामधुग्भिः
ચતુર્થી
इष्टकामदुहे
इष्टकामधुग्भ्याम्
इष्टकामधुग्भ्यः
પંચમી
इष्टकामदुहः
इष्टकामधुग्भ्याम्
इष्टकामधुग्भ्यः
ષષ્ઠી
इष्टकामदुहः
इष्टकामदुहोः
इष्टकामदुहाम्
સપ્તમી
इष्टकामदुहि
इष्टकामदुहोः
इष्टकामधुक्षु
એક.
દ્વિ
બહુ.
પ્રથમા
इष्टकामधुक् / इष्टकामधुग्
इष्टकामदुहौ
इष्टकामदुहः
સંબોધન
इष्टकामधुक् / इष्टकामधुग्
इष्टकामदुहौ
इष्टकामदुहः
દ્વિતીયા
इष्टकामदुहम्
इष्टकामदुहौ
इष्टकामदुहः
તૃતીયા
इष्टकामदुहा
इष्टकामधुग्भ्याम्
इष्टकामधुग्भिः
ચતુર્થી
इष्टकामदुहे
इष्टकामधुग्भ्याम्
इष्टकामधुग्भ्यः
પંચમી
इष्टकामदुहः
इष्टकामधुग्भ्याम्
इष्टकामधुग्भ्यः
ષષ્ઠી
इष्टकामदुहः
इष्टकामदुहोः
इष्टकामदुहाम्
સપ્તમી
इष्टकामदुहि
इष्टकामदुहोः
इष्टकामधुक्षु