इन्व्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
इन्व्यः
इन्व्यौ
इन्व्याः
સંબોધન
इन्व्य
इन्व्यौ
इन्व्याः
દ્વિતીયા
इन्व्यम्
इन्व्यौ
इन्व्यान्
તૃતીયા
इन्व्येन
इन्व्याभ्याम्
इन्व्यैः
ચતુર્થી
इन्व्याय
इन्व्याभ्याम्
इन्व्येभ्यः
પંચમી
इन्व्यात् / इन्व्याद्
इन्व्याभ्याम्
इन्व्येभ्यः
ષષ્ઠી
इन्व्यस्य
इन्व्ययोः
इन्व्यानाम्
સપ્તમી
इन्व्ये
इन्व्ययोः
इन्व्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
इन्व्यः
इन्व्यौ
इन्व्याः
સંબોધન
इन्व्य
इन्व्यौ
इन्व्याः
દ્વિતીયા
इन्व्यम्
इन्व्यौ
इन्व्यान्
તૃતીયા
इन्व्येन
इन्व्याभ्याम्
इन्व्यैः
ચતુર્થી
इन्व्याय
इन्व्याभ्याम्
इन्व्येभ्यः
પંચમી
इन्व्यात् / इन्व्याद्
इन्व्याभ्याम्
इन्व्येभ्यः
ષષ્ઠી
इन्व्यस्य
इन्व्ययोः
इन्व्यानाम्
સપ્તમી
इन्व्ये
इन्व्ययोः
इन्व्येषु


અન્ય