इन्धितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
इन्धितव्यः
इन्धितव्यौ
इन्धितव्याः
സംബോധന
इन्धितव्य
इन्धितव्यौ
इन्धितव्याः
ദ്വിതീയാ
इन्धितव्यम्
इन्धितव्यौ
इन्धितव्यान्
തൃതീയാ
इन्धितव्येन
इन्धितव्याभ्याम्
इन्धितव्यैः
ചതുർഥീ
इन्धितव्याय
इन्धितव्याभ्याम्
इन्धितव्येभ्यः
പഞ്ചമീ
इन्धितव्यात् / इन्धितव्याद्
इन्धितव्याभ्याम्
इन्धितव्येभ्यः
ഷഷ്ഠീ
इन्धितव्यस्य
इन्धितव्ययोः
इन्धितव्यानाम्
സപ്തമീ
इन्धितव्ये
इन्धितव्ययोः
इन्धितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
इन्धितव्यः
इन्धितव्यौ
इन्धितव्याः
സംബോധന
इन्धितव्य
इन्धितव्यौ
इन्धितव्याः
ദ്വിതീയാ
इन्धितव्यम्
इन्धितव्यौ
इन्धितव्यान्
തൃതീയാ
इन्धितव्येन
इन्धितव्याभ्याम्
इन्धितव्यैः
ചതുർഥീ
इन्धितव्याय
इन्धितव्याभ्याम्
इन्धितव्येभ्यः
പഞ്ചമീ
इन्धितव्यात् / इन्धितव्याद्
इन्धितव्याभ्याम्
इन्धितव्येभ्यः
ഷഷ്ഠീ
इन्धितव्यस्य
इन्धितव्ययोः
इन्धितव्यानाम्
സപ്തമീ
इन्धितव्ये
इन्धितव्ययोः
इन्धितव्येषु


മറ്റുള്ളവ