इन्धितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
इन्धितव्यः
इन्धितव्यौ
इन्धितव्याः
સંબોધન
इन्धितव्य
इन्धितव्यौ
इन्धितव्याः
દ્વિતીયા
इन्धितव्यम्
इन्धितव्यौ
इन्धितव्यान्
તૃતીયા
इन्धितव्येन
इन्धितव्याभ्याम्
इन्धितव्यैः
ચતુર્થી
इन्धितव्याय
इन्धितव्याभ्याम्
इन्धितव्येभ्यः
પંચમી
इन्धितव्यात् / इन्धितव्याद्
इन्धितव्याभ्याम्
इन्धितव्येभ्यः
ષષ્ઠી
इन्धितव्यस्य
इन्धितव्ययोः
इन्धितव्यानाम्
સપ્તમી
इन्धितव्ये
इन्धितव्ययोः
इन्धितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
इन्धितव्यः
इन्धितव्यौ
इन्धितव्याः
સંબોધન
इन्धितव्य
इन्धितव्यौ
इन्धितव्याः
દ્વિતીયા
इन्धितव्यम्
इन्धितव्यौ
इन्धितव्यान्
તૃતીયા
इन्धितव्येन
इन्धितव्याभ्याम्
इन्धितव्यैः
ચતુર્થી
इन्धितव्याय
इन्धितव्याभ्याम्
इन्धितव्येभ्यः
પંચમી
इन्धितव्यात् / इन्धितव्याद्
इन्धितव्याभ्याम्
इन्धितव्येभ्यः
ષષ્ઠી
इन्धितव्यस्य
इन्धितव्ययोः
इन्धितव्यानाम्
સપ્તમી
इन्धितव्ये
इन्धितव्ययोः
इन्धितव्येषु


અન્ય