इन्ध શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
इन्धः
इन्धौ
इन्धाः
સંબોધન
इन्ध
इन्धौ
इन्धाः
દ્વિતીયા
इन्धम्
इन्धौ
इन्धान्
તૃતીયા
इन्धेन
इन्धाभ्याम्
इन्धैः
ચતુર્થી
इन्धाय
इन्धाभ्याम्
इन्धेभ्यः
પંચમી
इन्धात् / इन्धाद्
इन्धाभ्याम्
इन्धेभ्यः
ષષ્ઠી
इन्धस्य
इन्धयोः
इन्धानाम्
સપ્તમી
इन्धे
इन्धयोः
इन्धेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
इन्धः
इन्धौ
इन्धाः
સંબોધન
इन्ध
इन्धौ
इन्धाः
દ્વિતીયા
इन्धम्
इन्धौ
इन्धान्
તૃતીયા
इन्धेन
इन्धाभ्याम्
इन्धैः
ચતુર્થી
इन्धाय
इन्धाभ्याम्
इन्धेभ्यः
પંચમી
इन्धात् / इन्धाद्
इन्धाभ्याम्
इन्धेभ्यः
ષષ્ઠી
इन्धस्य
इन्धयोः
इन्धानाम्
સપ્તમી
इन्धे
इन्धयोः
इन्धेषु


અન્ય