इन्दित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
इन्दितः
इन्दितौ
इन्दिताः
સંબોધન
इन्दित
इन्दितौ
इन्दिताः
દ્વિતીયા
इन्दितम्
इन्दितौ
इन्दितान्
તૃતીયા
इन्दितेन
इन्दिताभ्याम्
इन्दितैः
ચતુર્થી
इन्दिताय
इन्दिताभ्याम्
इन्दितेभ्यः
પંચમી
इन्दितात् / इन्दिताद्
इन्दिताभ्याम्
इन्दितेभ्यः
ષષ્ઠી
इन्दितस्य
इन्दितयोः
इन्दितानाम्
સપ્તમી
इन्दिते
इन्दितयोः
इन्दितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
इन्दितः
इन्दितौ
इन्दिताः
સંબોધન
इन्दित
इन्दितौ
इन्दिताः
દ્વિતીયા
इन्दितम्
इन्दितौ
इन्दितान्
તૃતીયા
इन्दितेन
इन्दिताभ्याम्
इन्दितैः
ચતુર્થી
इन्दिताय
इन्दिताभ्याम्
इन्दितेभ्यः
પંચમી
इन्दितात् / इन्दिताद्
इन्दिताभ्याम्
इन्दितेभ्यः
ષષ્ઠી
इन्दितस्य
इन्दितयोः
इन्दितानाम्
સપ્તમી
इन्दिते
इन्दितयोः
इन्दितेषु


અન્ય