इन શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
इनः
इनौ
इनाः
સંબોધન
इन
इनौ
इनाः
દ્વિતીયા
इनम्
इनौ
इनान्
તૃતીયા
इनेन
इनाभ्याम्
इनैः
ચતુર્થી
इनाय
इनाभ्याम्
इनेभ्यः
પંચમી
इनात् / इनाद्
इनाभ्याम्
इनेभ्यः
ષષ્ઠી
इनस्य
इनयोः
इनानाम्
સપ્તમી
इने
इनयोः
इनेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
इनः
इनौ
इनाः
સંબોધન
इन
इनौ
इनाः
દ્વિતીયા
इनम्
इनौ
इनान्
તૃતીયા
इनेन
इनाभ्याम्
इनैः
ચતુર્થી
इनाय
इनाभ्याम्
इनेभ्यः
પંચમી
इनात् / इनाद्
इनाभ्याम्
इनेभ्यः
ષષ્ઠી
इनस्य
इनयोः
इनानाम्
સપ્તમી
इने
इनयोः
इनेषु


અન્ય