आह्निक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
आह्निकः
आह्निकौ
आह्निकाः
સંબોધન
आह्निक
आह्निकौ
आह्निकाः
દ્વિતીયા
आह्निकम्
आह्निकौ
आह्निकान्
તૃતીયા
आह्निकेन
आह्निकाभ्याम्
आह्निकैः
ચતુર્થી
आह्निकाय
आह्निकाभ्याम्
आह्निकेभ्यः
પંચમી
आह्निकात् / आह्निकाद्
आह्निकाभ्याम्
आह्निकेभ्यः
ષષ્ઠી
आह्निकस्य
आह्निकयोः
आह्निकानाम्
સપ્તમી
आह्निके
आह्निकयोः
आह्निकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
आह्निकः
आह्निकौ
आह्निकाः
સંબોધન
आह्निक
आह्निकौ
आह्निकाः
દ્વિતીયા
आह्निकम्
आह्निकौ
आह्निकान्
તૃતીયા
आह्निकेन
आह्निकाभ्याम्
आह्निकैः
ચતુર્થી
आह्निकाय
आह्निकाभ्याम्
आह्निकेभ्यः
પંચમી
आह्निकात् / आह्निकाद्
आह्निकाभ्याम्
आह्निकेभ्यः
ષષ્ઠી
आह्निकस्य
आह्निकयोः
आह्निकानाम्
સપ્તમી
आह्निके
आह्निकयोः
आह्निकेषु


અન્ય