आस्तरण ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
आस्तरणः
आस्तरणौ
आस्तरणाः
സംബോധന
आस्तरण
आस्तरणौ
आस्तरणाः
ദ്വിതീയാ
आस्तरणम्
आस्तरणौ
आस्तरणान्
തൃതീയാ
आस्तरणेन
आस्तरणाभ्याम्
आस्तरणैः
ചതുർഥീ
आस्तरणाय
आस्तरणाभ्याम्
आस्तरणेभ्यः
പഞ്ചമീ
आस्तरणात् / आस्तरणाद्
आस्तरणाभ्याम्
आस्तरणेभ्यः
ഷഷ്ഠീ
आस्तरणस्य
आस्तरणयोः
आस्तरणानाम्
സപ്തമീ
आस्तरणे
आस्तरणयोः
आस्तरणेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
आस्तरणः
आस्तरणौ
आस्तरणाः
സംബോധന
आस्तरण
आस्तरणौ
आस्तरणाः
ദ്വിതീയാ
आस्तरणम्
आस्तरणौ
आस्तरणान्
തൃതീയാ
आस्तरणेन
आस्तरणाभ्याम्
आस्तरणैः
ചതുർഥീ
आस्तरणाय
आस्तरणाभ्याम्
आस्तरणेभ्यः
പഞ്ചമീ
आस्तरणात् / आस्तरणाद्
आस्तरणाभ्याम्
आस्तरणेभ्यः
ഷഷ്ഠീ
आस्तरणस्य
आस्तरणयोः
आस्तरणानाम्
സപ്തമീ
आस्तरणे
आस्तरणयोः
आस्तरणेषु


മറ്റുള്ളവ