आस्तरण શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
आस्तरणः
आस्तरणौ
आस्तरणाः
સંબોધન
आस्तरण
आस्तरणौ
आस्तरणाः
દ્વિતીયા
आस्तरणम्
आस्तरणौ
आस्तरणान्
તૃતીયા
आस्तरणेन
आस्तरणाभ्याम्
आस्तरणैः
ચતુર્થી
आस्तरणाय
आस्तरणाभ्याम्
आस्तरणेभ्यः
પંચમી
आस्तरणात् / आस्तरणाद्
आस्तरणाभ्याम्
आस्तरणेभ्यः
ષષ્ઠી
आस्तरणस्य
आस्तरणयोः
आस्तरणानाम्
સપ્તમી
आस्तरणे
आस्तरणयोः
आस्तरणेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
आस्तरणः
आस्तरणौ
आस्तरणाः
સંબોધન
आस्तरण
आस्तरणौ
आस्तरणाः
દ્વિતીયા
आस्तरणम्
आस्तरणौ
आस्तरणान्
તૃતીયા
आस्तरणेन
आस्तरणाभ्याम्
आस्तरणैः
ચતુર્થી
आस्तरणाय
आस्तरणाभ्याम्
आस्तरणेभ्यः
પંચમી
आस्तरणात् / आस्तरणाद्
आस्तरणाभ्याम्
आस्तरणेभ्यः
ષષ્ઠી
आस्तरणस्य
आस्तरणयोः
आस्तरणानाम्
સપ્તમી
आस्तरणे
आस्तरणयोः
आस्तरणेषु


અન્ય