आसुतीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
आसुतीयः
आसुतीयौ
आसुतीयाः
સંબોધન
आसुतीय
आसुतीयौ
आसुतीयाः
દ્વિતીયા
आसुतीयम्
आसुतीयौ
आसुतीयान्
તૃતીયા
आसुतीयेन
आसुतीयाभ्याम्
आसुतीयैः
ચતુર્થી
आसुतीयाय
आसुतीयाभ्याम्
आसुतीयेभ्यः
પંચમી
आसुतीयात् / आसुतीयाद्
आसुतीयाभ्याम्
आसुतीयेभ्यः
ષષ્ઠી
आसुतीयस्य
आसुतीययोः
आसुतीयानाम्
સપ્તમી
आसुतीये
आसुतीययोः
आसुतीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
आसुतीयः
आसुतीयौ
आसुतीयाः
સંબોધન
आसुतीय
आसुतीयौ
आसुतीयाः
દ્વિતીયા
आसुतीयम्
आसुतीयौ
आसुतीयान्
તૃતીયા
आसुतीयेन
आसुतीयाभ्याम्
आसुतीयैः
ચતુર્થી
आसुतीयाय
आसुतीयाभ्याम्
आसुतीयेभ्यः
પંચમી
आसुतीयात् / आसुतीयाद्
आसुतीयाभ्याम्
आसुतीयेभ्यः
ષષ્ઠી
आसुतीयस्य
आसुतीययोः
आसुतीयानाम्
સપ્તમી
आसुतीये
आसुतीययोः
आसुतीयेषु


અન્ય