आसादयमान ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
आसादयमानः
आसादयमानौ
आसादयमानाः
സംബോധന
आसादयमान
आसादयमानौ
आसादयमानाः
ദ്വിതീയാ
आसादयमानम्
आसादयमानौ
आसादयमानान्
തൃതീയാ
आसादयमानेन
आसादयमानाभ्याम्
आसादयमानैः
ചതുർഥീ
आसादयमानाय
आसादयमानाभ्याम्
आसादयमानेभ्यः
പഞ്ചമീ
आसादयमानात् / आसादयमानाद्
आसादयमानाभ्याम्
आसादयमानेभ्यः
ഷഷ്ഠീ
आसादयमानस्य
आसादयमानयोः
आसादयमानानाम्
സപ്തമീ
आसादयमाने
आसादयमानयोः
आसादयमानेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
आसादयमानः
आसादयमानौ
आसादयमानाः
സംബോധന
आसादयमान
आसादयमानौ
आसादयमानाः
ദ്വിതീയാ
आसादयमानम्
आसादयमानौ
आसादयमानान्
തൃതീയാ
आसादयमानेन
आसादयमानाभ्याम्
आसादयमानैः
ചതുർഥീ
आसादयमानाय
आसादयमानाभ्याम्
आसादयमानेभ्यः
പഞ്ചമീ
आसादयमानात् / आसादयमानाद्
आसादयमानाभ्याम्
आसादयमानेभ्यः
ഷഷ്ഠീ
आसादयमानस्य
आसादयमानयोः
आसादयमानानाम्
സപ്തമീ
आसादयमाने
आसादयमानयोः
आसादयमानेषु


മറ്റുള്ളവ