आसादयमान શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
आसादयमानः
आसादयमानौ
आसादयमानाः
સંબોધન
आसादयमान
आसादयमानौ
आसादयमानाः
દ્વિતીયા
आसादयमानम्
आसादयमानौ
आसादयमानान्
તૃતીયા
आसादयमानेन
आसादयमानाभ्याम्
आसादयमानैः
ચતુર્થી
आसादयमानाय
आसादयमानाभ्याम्
आसादयमानेभ्यः
પંચમી
आसादयमानात् / आसादयमानाद्
आसादयमानाभ्याम्
आसादयमानेभ्यः
ષષ્ઠી
आसादयमानस्य
आसादयमानयोः
आसादयमानानाम्
સપ્તમી
आसादयमाने
आसादयमानयोः
आसादयमानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
आसादयमानः
आसादयमानौ
आसादयमानाः
સંબોધન
आसादयमान
आसादयमानौ
आसादयमानाः
દ્વિતીયા
आसादयमानम्
आसादयमानौ
आसादयमानान्
તૃતીયા
आसादयमानेन
आसादयमानाभ्याम्
आसादयमानैः
ચતુર્થી
आसादयमानाय
आसादयमानाभ्याम्
आसादयमानेभ्यः
પંચમી
आसादयमानात् / आसादयमानाद्
आसादयमानाभ्याम्
आसादयमानेभ्यः
ષષ્ઠી
आसादयमानस्य
आसादयमानयोः
आसादयमानानाम्
સપ્તમી
आसादयमाने
आसादयमानयोः
आसादयमानेषु


અન્ય