आसादयमान শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
आसादयमानः
आसादयमानौ
आसादयमानाः
সম্বোধন
आसादयमान
आसादयमानौ
आसादयमानाः
দ্বিতীয়া
आसादयमानम्
आसादयमानौ
आसादयमानान्
তৃতীয়া
आसादयमानेन
आसादयमानाभ्याम्
आसादयमानैः
চতুৰ্থী
आसादयमानाय
आसादयमानाभ्याम्
आसादयमानेभ्यः
পঞ্চমী
आसादयमानात् / आसादयमानाद्
आसादयमानाभ्याम्
आसादयमानेभ्यः
ষষ্ঠী
आसादयमानस्य
आसादयमानयोः
आसादयमानानाम्
সপ্তমী
आसादयमाने
आसादयमानयोः
आसादयमानेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
आसादयमानः
आसादयमानौ
आसादयमानाः
সম্বোধন
आसादयमान
आसादयमानौ
आसादयमानाः
দ্বিতীয়া
आसादयमानम्
आसादयमानौ
आसादयमानान्
তৃতীয়া
आसादयमानेन
आसादयमानाभ्याम्
आसादयमानैः
চতুৰ্থী
आसादयमानाय
आसादयमानाभ्याम्
आसादयमानेभ्यः
পঞ্চমী
आसादयमानात् / आसादयमानाद्
आसादयमानाभ्याम्
आसादयमानेभ्यः
ষষ্ঠী
आसादयमानस्य
आसादयमानयोः
आसादयमानानाम्
সপ্তমী
आसादयमाने
आसादयमानयोः
आसादयमानेषु


অন্য