आसनीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
आसनीयः
आसनीयौ
आसनीयाः
સંબોધન
आसनीय
आसनीयौ
आसनीयाः
દ્વિતીયા
आसनीयम्
आसनीयौ
आसनीयान्
તૃતીયા
आसनीयेन
आसनीयाभ्याम्
आसनीयैः
ચતુર્થી
आसनीयाय
आसनीयाभ्याम्
आसनीयेभ्यः
પંચમી
आसनीयात् / आसनीयाद्
आसनीयाभ्याम्
आसनीयेभ्यः
ષષ્ઠી
आसनीयस्य
आसनीययोः
आसनीयानाम्
સપ્તમી
आसनीये
आसनीययोः
आसनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
आसनीयः
आसनीयौ
आसनीयाः
સંબોધન
आसनीय
आसनीयौ
आसनीयाः
દ્વિતીયા
आसनीयम्
आसनीयौ
आसनीयान्
તૃતીયા
आसनीयेन
आसनीयाभ्याम्
आसनीयैः
ચતુર્થી
आसनीयाय
आसनीयाभ्याम्
आसनीयेभ्यः
પંચમી
आसनीयात् / आसनीयाद्
आसनीयाभ्याम्
आसनीयेभ्यः
ષષ્ઠી
आसनीयस्य
आसनीययोः
आसनीयानाम्
સપ્તમી
आसनीये
आसनीययोः
आसनीयेषु


અન્ય