आष શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
आषः
आषौ
आषाः
સંબોધન
आष
आषौ
आषाः
દ્વિતીયા
आषम्
आषौ
आषान्
તૃતીયા
आषेण
आषाभ्याम्
आषैः
ચતુર્થી
आषाय
आषाभ्याम्
आषेभ्यः
પંચમી
आषात् / आषाद्
आषाभ्याम्
आषेभ्यः
ષષ્ઠી
आषस्य
आषयोः
आषाणाम्
સપ્તમી
आषे
आषयोः
आषेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
आषः
आषौ
आषाः
સંબોધન
आष
आषौ
आषाः
દ્વિતીયા
आषम्
आषौ
आषान्
તૃતીયા
आषेण
आषाभ्याम्
आषैः
ચતુર્થી
आषाय
आषाभ्याम्
आषेभ्यः
પંચમી
आषात् / आषाद्
आषाभ्याम्
आषेभ्यः
ષષ્ઠી
आषस्य
आषयोः
आषाणाम्
સપ્તમી
आषे
आषयोः
आषेषु