आश्वलक्षणिक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
आश्वलक्षणिकः
आश्वलक्षणिकौ
आश्वलक्षणिकाः
സംബോധന
आश्वलक्षणिक
आश्वलक्षणिकौ
आश्वलक्षणिकाः
ദ്വിതീയാ
आश्वलक्षणिकम्
आश्वलक्षणिकौ
आश्वलक्षणिकान्
തൃതീയാ
आश्वलक्षणिकेन
आश्वलक्षणिकाभ्याम्
आश्वलक्षणिकैः
ചതുർഥീ
आश्वलक्षणिकाय
आश्वलक्षणिकाभ्याम्
आश्वलक्षणिकेभ्यः
പഞ്ചമീ
आश्वलक्षणिकात् / आश्वलक्षणिकाद्
आश्वलक्षणिकाभ्याम्
आश्वलक्षणिकेभ्यः
ഷഷ്ഠീ
आश्वलक्षणिकस्य
आश्वलक्षणिकयोः
आश्वलक्षणिकानाम्
സപ്തമീ
आश्वलक्षणिके
आश्वलक्षणिकयोः
आश्वलक्षणिकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
आश्वलक्षणिकः
आश्वलक्षणिकौ
आश्वलक्षणिकाः
സംബോധന
आश्वलक्षणिक
आश्वलक्षणिकौ
आश्वलक्षणिकाः
ദ്വിതീയാ
आश्वलक्षणिकम्
आश्वलक्षणिकौ
आश्वलक्षणिकान्
തൃതീയാ
आश्वलक्षणिकेन
आश्वलक्षणिकाभ्याम्
आश्वलक्षणिकैः
ചതുർഥീ
आश्वलक्षणिकाय
आश्वलक्षणिकाभ्याम्
आश्वलक्षणिकेभ्यः
പഞ്ചമീ
आश्वलक्षणिकात् / आश्वलक्षणिकाद्
आश्वलक्षणिकाभ्याम्
आश्वलक्षणिकेभ्यः
ഷഷ്ഠീ
आश्वलक्षणिकस्य
आश्वलक्षणिकयोः
आश्वलक्षणिकानाम्
സപ്തമീ
आश्वलक्षणिके
आश्वलक्षणिकयोः
आश्वलक्षणिकेषु


മറ്റുള്ളവ