आश्वलक्षणिक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
आश्वलक्षणिकः
आश्वलक्षणिकौ
आश्वलक्षणिकाः
સંબોધન
आश्वलक्षणिक
आश्वलक्षणिकौ
आश्वलक्षणिकाः
દ્વિતીયા
आश्वलक्षणिकम्
आश्वलक्षणिकौ
आश्वलक्षणिकान्
તૃતીયા
आश्वलक्षणिकेन
आश्वलक्षणिकाभ्याम्
आश्वलक्षणिकैः
ચતુર્થી
आश्वलक्षणिकाय
आश्वलक्षणिकाभ्याम्
आश्वलक्षणिकेभ्यः
પંચમી
आश्वलक्षणिकात् / आश्वलक्षणिकाद्
आश्वलक्षणिकाभ्याम्
आश्वलक्षणिकेभ्यः
ષષ્ઠી
आश्वलक्षणिकस्य
आश्वलक्षणिकयोः
आश्वलक्षणिकानाम्
સપ્તમી
आश्वलक्षणिके
आश्वलक्षणिकयोः
आश्वलक्षणिकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
आश्वलक्षणिकः
आश्वलक्षणिकौ
आश्वलक्षणिकाः
સંબોધન
आश्वलक्षणिक
आश्वलक्षणिकौ
आश्वलक्षणिकाः
દ્વિતીયા
आश्वलक्षणिकम्
आश्वलक्षणिकौ
आश्वलक्षणिकान्
તૃતીયા
आश्वलक्षणिकेन
आश्वलक्षणिकाभ्याम्
आश्वलक्षणिकैः
ચતુર્થી
आश्वलक्षणिकाय
आश्वलक्षणिकाभ्याम्
आश्वलक्षणिकेभ्यः
પંચમી
आश्वलक्षणिकात् / आश्वलक्षणिकाद्
आश्वलक्षणिकाभ्याम्
आश्वलक्षणिकेभ्यः
ષષ્ઠી
आश्वलक्षणिकस्य
आश्वलक्षणिकयोः
आश्वलक्षणिकानाम्
સપ્તમી
आश्वलक्षणिके
आश्वलक्षणिकयोः
आश्वलक्षणिकेषु


અન્ય