आश्वपालिक শব্দ ৰূপ

(পুংলিংগ )

 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
आश्वपालिकः
आश्वपालिकौ
आश्वपालिकाः
সম্বোধন
आश्वपालिक
आश्वपालिकौ
आश्वपालिकाः
দ্বিতীয়া
आश्वपालिकम्
आश्वपालिकौ
आश्वपालिकान्
তৃতীয়া
आश्वपालिकेन
आश्वपालिकाभ्याम्
आश्वपालिकैः
চতুৰ্থী
आश्वपालिकाय
आश्वपालिकाभ्याम्
आश्वपालिकेभ्यः
পঞ্চমী
आश्वपालिकात् / आश्वपालिकाद्
आश्वपालिकाभ्याम्
आश्वपालिकेभ्यः
ষষ্ঠী
आश्वपालिकस्य
आश्वपालिकयोः
आश्वपालिकानाम्
সপ্তমী
आश्वपालिके
आश्वपालिकयोः
आश्वपालिकेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
आश्वपालिकः
आश्वपालिकौ
आश्वपालिकाः
সম্বোধন
आश्वपालिक
आश्वपालिकौ
आश्वपालिकाः
দ্বিতীয়া
आश्वपालिकम्
आश्वपालिकौ
आश्वपालिकान्
তৃতীয়া
आश्वपालिकेन
आश्वपालिकाभ्याम्
आश्वपालिकैः
চতুৰ্থী
आश्वपालिकाय
आश्वपालिकाभ्याम्
आश्वपालिकेभ्यः
পঞ্চমী
आश्वपालिकात् / आश्वपालिकाद्
आश्वपालिकाभ्याम्
आश्वपालिकेभ्यः
ষষ্ঠী
आश्वपालिकस्य
आश्वपालिकयोः
आश्वपालिकानाम्
সপ্তমী
आश्वपालिके
आश्वपालिकयोः
आश्वपालिकेषु