आश्वत्थिक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
आश्वत्थिकः
आश्वत्थिकौ
आश्वत्थिकाः
സംബോധന
आश्वत्थिक
आश्वत्थिकौ
आश्वत्थिकाः
ദ്വിതീയാ
आश्वत्थिकम्
आश्वत्थिकौ
आश्वत्थिकान्
തൃതീയാ
आश्वत्थिकेन
आश्वत्थिकाभ्याम्
आश्वत्थिकैः
ചതുർഥീ
आश्वत्थिकाय
आश्वत्थिकाभ्याम्
आश्वत्थिकेभ्यः
പഞ്ചമീ
आश्वत्थिकात् / आश्वत्थिकाद्
आश्वत्थिकाभ्याम्
आश्वत्थिकेभ्यः
ഷഷ്ഠീ
आश्वत्थिकस्य
आश्वत्थिकयोः
आश्वत्थिकानाम्
സപ്തമീ
आश्वत्थिके
आश्वत्थिकयोः
आश्वत्थिकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
आश्वत्थिकः
आश्वत्थिकौ
आश्वत्थिकाः
സംബോധന
आश्वत्थिक
आश्वत्थिकौ
आश्वत्थिकाः
ദ്വിതീയാ
आश्वत्थिकम्
आश्वत्थिकौ
आश्वत्थिकान्
തൃതീയാ
आश्वत्थिकेन
आश्वत्थिकाभ्याम्
आश्वत्थिकैः
ചതുർഥീ
आश्वत्थिकाय
आश्वत्थिकाभ्याम्
आश्वत्थिकेभ्यः
പഞ്ചമീ
आश्वत्थिकात् / आश्वत्थिकाद्
आश्वत्थिकाभ्याम्
आश्वत्थिकेभ्यः
ഷഷ്ഠീ
आश्वत्थिकस्य
आश्वत्थिकयोः
आश्वत्थिकानाम्
സപ്തമീ
आश्वत्थिके
आश्वत्थिकयोः
आश्वत्थिकेषु


മറ്റുള്ളവ