आश्वत्थिक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
आश्वत्थिकः
आश्वत्थिकौ
आश्वत्थिकाः
સંબોધન
आश्वत्थिक
आश्वत्थिकौ
आश्वत्थिकाः
દ્વિતીયા
आश्वत्थिकम्
आश्वत्थिकौ
आश्वत्थिकान्
તૃતીયા
आश्वत्थिकेन
आश्वत्थिकाभ्याम्
आश्वत्थिकैः
ચતુર્થી
आश्वत्थिकाय
आश्वत्थिकाभ्याम्
आश्वत्थिकेभ्यः
પંચમી
आश्वत्थिकात् / आश्वत्थिकाद्
आश्वत्थिकाभ्याम्
आश्वत्थिकेभ्यः
ષષ્ઠી
आश्वत्थिकस्य
आश्वत्थिकयोः
आश्वत्थिकानाम्
સપ્તમી
आश्वत्थिके
आश्वत्थिकयोः
आश्वत्थिकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
आश्वत्थिकः
आश्वत्थिकौ
आश्वत्थिकाः
સંબોધન
आश्वत्थिक
आश्वत्थिकौ
आश्वत्थिकाः
દ્વિતીયા
आश्वत्थिकम्
आश्वत्थिकौ
आश्वत्थिकान्
તૃતીયા
आश्वत्थिकेन
आश्वत्थिकाभ्याम्
आश्वत्थिकैः
ચતુર્થી
आश्वत्थिकाय
आश्वत्थिकाभ्याम्
आश्वत्थिकेभ्यः
પંચમી
आश्वत्थिकात् / आश्वत्थिकाद्
आश्वत्थिकाभ्याम्
आश्वत्थिकेभ्यः
ષષ્ઠી
आश्वत्थिकस्य
आश्वत्थिकयोः
आश्वत्थिकानाम्
સપ્તમી
आश्वत्थिके
आश्वत्थिकयोः
आश्वत्थिकेषु


અન્ય