आश्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
आश्यः
आश्यौ
आश्याः
સંબોધન
आश्य
आश्यौ
आश्याः
દ્વિતીયા
आश्यम्
आश्यौ
आश्यान्
તૃતીયા
आश्येन
आश्याभ्याम्
आश्यैः
ચતુર્થી
आश्याय
आश्याभ्याम्
आश्येभ्यः
પંચમી
आश्यात् / आश्याद्
आश्याभ्याम्
आश्येभ्यः
ષષ્ઠી
आश्यस्य
आश्ययोः
आश्यानाम्
સપ્તમી
आश्ये
आश्ययोः
आश्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
आश्यः
आश्यौ
आश्याः
સંબોધન
आश्य
आश्यौ
आश्याः
દ્વિતીયા
आश्यम्
आश्यौ
आश्यान्
તૃતીયા
आश्येन
आश्याभ्याम्
आश्यैः
ચતુર્થી
आश्याय
आश्याभ्याम्
आश्येभ्यः
પંચમી
आश्यात् / आश्याद्
आश्याभ्याम्
आश्येभ्यः
ષષ્ઠી
आश्यस्य
आश्ययोः
आश्यानाम्
સપ્તમી
आश्ये
आश्ययोः
आश्येषु


અન્ય