आशोकेय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
आशोकेयः
आशोकेयौ
आशोकेयाः
સંબોધન
आशोकेय
आशोकेयौ
आशोकेयाः
દ્વિતીયા
आशोकेयम्
आशोकेयौ
आशोकेयान्
તૃતીયા
आशोकेयेन
आशोकेयाभ्याम्
आशोकेयैः
ચતુર્થી
आशोकेयाय
आशोकेयाभ्याम्
आशोकेयेभ्यः
પંચમી
आशोकेयात् / आशोकेयाद्
आशोकेयाभ्याम्
आशोकेयेभ्यः
ષષ્ઠી
आशोकेयस्य
आशोकेययोः
आशोकेयानाम्
સપ્તમી
आशोकेये
आशोकेययोः
आशोकेयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
आशोकेयः
आशोकेयौ
आशोकेयाः
સંબોધન
आशोकेय
आशोकेयौ
आशोकेयाः
દ્વિતીયા
आशोकेयम्
आशोकेयौ
आशोकेयान्
તૃતીયા
आशोकेयेन
आशोकेयाभ्याम्
आशोकेयैः
ચતુર્થી
आशोकेयाय
आशोकेयाभ्याम्
आशोकेयेभ्यः
પંચમી
आशोकेयात् / आशोकेयाद्
आशोकेयाभ्याम्
आशोकेयेभ्यः
ષષ્ઠી
आशोकेयस्य
आशोकेययोः
आशोकेयानाम्
સપ્તમી
आशोकेये
आशोकेययोः
आशोकेयेषु


અન્ય