आशिष्ट શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
आशिष्टः
आशिष्टौ
आशिष्टाः
સંબોધન
आशिष्ट
आशिष्टौ
आशिष्टाः
દ્વિતીયા
आशिष्टम्
आशिष्टौ
आशिष्टान्
તૃતીયા
आशिष्टेन
आशिष्टाभ्याम्
आशिष्टैः
ચતુર્થી
आशिष्टाय
आशिष्टाभ्याम्
आशिष्टेभ्यः
પંચમી
आशिष्टात् / आशिष्टाद्
आशिष्टाभ्याम्
आशिष्टेभ्यः
ષષ્ઠી
आशिष्टस्य
आशिष्टयोः
आशिष्टानाम्
સપ્તમી
आशिष्टे
आशिष्टयोः
आशिष्टेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
आशिष्टः
आशिष्टौ
आशिष्टाः
સંબોધન
आशिष्ट
आशिष्टौ
आशिष्टाः
દ્વિતીયા
आशिष्टम्
आशिष्टौ
आशिष्टान्
તૃતીયા
आशिष्टेन
आशिष्टाभ्याम्
आशिष्टैः
ચતુર્થી
आशिष्टाय
आशिष्टाभ्याम्
आशिष्टेभ्यः
પંચમી
आशिष्टात् / आशिष्टाद्
आशिष्टाभ्याम्
आशिष्टेभ्यः
ષષ્ઠી
आशिष्टस्य
आशिष्टयोः
आशिष्टानाम्
સપ્તમી
आशिष्टे
आशिष्टयोः
आशिष्टेषु


અન્ય