आशासनीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
आशासनीयः
आशासनीयौ
आशासनीयाः
સંબોધન
आशासनीय
आशासनीयौ
आशासनीयाः
દ્વિતીયા
आशासनीयम्
आशासनीयौ
आशासनीयान्
તૃતીયા
आशासनीयेन
आशासनीयाभ्याम्
आशासनीयैः
ચતુર્થી
आशासनीयाय
आशासनीयाभ्याम्
आशासनीयेभ्यः
પંચમી
आशासनीयात् / आशासनीयाद्
आशासनीयाभ्याम्
आशासनीयेभ्यः
ષષ્ઠી
आशासनीयस्य
आशासनीययोः
आशासनीयानाम्
સપ્તમી
आशासनीये
आशासनीययोः
आशासनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
आशासनीयः
आशासनीयौ
आशासनीयाः
સંબોધન
आशासनीय
आशासनीयौ
आशासनीयाः
દ્વિતીયા
आशासनीयम्
आशासनीयौ
आशासनीयान्
તૃતીયા
आशासनीयेन
आशासनीयाभ्याम्
आशासनीयैः
ચતુર્થી
आशासनीयाय
आशासनीयाभ्याम्
आशासनीयेभ्यः
પંચમી
आशासनीयात् / आशासनीयाद्
आशासनीयाभ्याम्
आशासनीयेभ्यः
ષષ્ઠી
आशासनीयस्य
आशासनीययोः
आशासनीयानाम्
સપ્તમી
आशासनीये
आशासनीययोः
आशासनीयेषु


અન્ય