आविष्ट ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
आविष्टः
आविष्टौ
आविष्टाः
സംബോധന
आविष्ट
आविष्टौ
आविष्टाः
ദ്വിതീയാ
आविष्टम्
आविष्टौ
आविष्टान्
തൃതീയാ
आविष्टेन
आविष्टाभ्याम्
आविष्टैः
ചതുർഥീ
आविष्टाय
आविष्टाभ्याम्
आविष्टेभ्यः
പഞ്ചമീ
आविष्टात् / आविष्टाद्
आविष्टाभ्याम्
आविष्टेभ्यः
ഷഷ്ഠീ
आविष्टस्य
आविष्टयोः
आविष्टानाम्
സപ്തമീ
आविष्टे
आविष्टयोः
आविष्टेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
आविष्टः
आविष्टौ
आविष्टाः
സംബോധന
आविष्ट
आविष्टौ
आविष्टाः
ദ്വിതീയാ
आविष्टम्
आविष्टौ
आविष्टान्
തൃതീയാ
आविष्टेन
आविष्टाभ्याम्
आविष्टैः
ചതുർഥീ
आविष्टाय
आविष्टाभ्याम्
आविष्टेभ्यः
പഞ്ചമീ
आविष्टात् / आविष्टाद्
आविष्टाभ्याम्
आविष्टेभ्यः
ഷഷ്ഠീ
आविष्टस्य
आविष्टयोः
आविष्टानाम्
സപ്തമീ
आविष्टे
आविष्टयोः
आविष्टेषु


മറ്റുള്ളവ