आलिगव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
आलिगव्यः
आलिगव्यौ
आलिगव्याः
സംബോധന
आलिगव्य
आलिगव्यौ
आलिगव्याः
ദ്വിതീയാ
आलिगव्यम्
आलिगव्यौ
आलिगव्यान्
തൃതീയാ
आलिगव्येन
आलिगव्याभ्याम्
आलिगव्यैः
ചതുർഥീ
आलिगव्याय
आलिगव्याभ्याम्
आलिगव्येभ्यः
പഞ്ചമീ
आलिगव्यात् / आलिगव्याद्
आलिगव्याभ्याम्
आलिगव्येभ्यः
ഷഷ്ഠീ
आलिगव्यस्य
आलिगव्ययोः
आलिगव्यानाम्
സപ്തമീ
आलिगव्ये
आलिगव्ययोः
आलिगव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
आलिगव्यः
आलिगव्यौ
आलिगव्याः
സംബോധന
आलिगव्य
आलिगव्यौ
आलिगव्याः
ദ്വിതീയാ
आलिगव्यम्
आलिगव्यौ
आलिगव्यान्
തൃതീയാ
आलिगव्येन
आलिगव्याभ्याम्
आलिगव्यैः
ചതുർഥീ
आलिगव्याय
आलिगव्याभ्याम्
आलिगव्येभ्यः
പഞ്ചമീ
आलिगव्यात् / आलिगव्याद्
आलिगव्याभ्याम्
आलिगव्येभ्यः
ഷഷ്ഠീ
आलिगव्यस्य
आलिगव्ययोः
आलिगव्यानाम्
സപ്തമീ
आलिगव्ये
आलिगव्ययोः
आलिगव्येषु