आलिगव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
आलिगव्यः
आलिगव्यौ
आलिगव्याः
સંબોધન
आलिगव्य
आलिगव्यौ
आलिगव्याः
દ્વિતીયા
आलिगव्यम्
आलिगव्यौ
आलिगव्यान्
તૃતીયા
आलिगव्येन
आलिगव्याभ्याम्
आलिगव्यैः
ચતુર્થી
आलिगव्याय
आलिगव्याभ्याम्
आलिगव्येभ्यः
પંચમી
आलिगव्यात् / आलिगव्याद्
आलिगव्याभ्याम्
आलिगव्येभ्यः
ષષ્ઠી
आलिगव्यस्य
आलिगव्ययोः
आलिगव्यानाम्
સપ્તમી
आलिगव्ये
आलिगव्ययोः
आलिगव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
आलिगव्यः
आलिगव्यौ
आलिगव्याः
સંબોધન
आलिगव्य
आलिगव्यौ
आलिगव्याः
દ્વિતીયા
आलिगव्यम्
आलिगव्यौ
आलिगव्यान्
તૃતીયા
आलिगव्येन
आलिगव्याभ्याम्
आलिगव्यैः
ચતુર્થી
आलिगव्याय
आलिगव्याभ्याम्
आलिगव्येभ्यः
પંચમી
आलिगव्यात् / आलिगव्याद्
आलिगव्याभ्याम्
आलिगव्येभ्यः
ષષ્ઠી
आलिगव्यस्य
आलिगव्ययोः
आलिगव्यानाम्
સપ્તમી
आलिगव्ये
आलिगव्ययोः
आलिगव्येषु