आर्ष શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
आर्षः
आर्षौ
आर्षाः
સંબોધન
आर्ष
आर्षौ
आर्षाः
દ્વિતીયા
आर्षम्
आर्षौ
आर्षान्
તૃતીયા
आर्षेण
आर्षाभ्याम्
आर्षैः
ચતુર્થી
आर्षाय
आर्षाभ्याम्
आर्षेभ्यः
પંચમી
आर्षात् / आर्षाद्
आर्षाभ्याम्
आर्षेभ्यः
ષષ્ઠી
आर्षस्य
आर्षयोः
आर्षाणाम्
સપ્તમી
आर्षे
आर्षयोः
आर्षेषु
એક.
દ્વિ
બહુ.
પ્રથમા
आर्षः
आर्षौ
आर्षाः
સંબોધન
आर्ष
आर्षौ
आर्षाः
દ્વિતીયા
आर्षम्
आर्षौ
आर्षान्
તૃતીયા
आर्षेण
आर्षाभ्याम्
आर्षैः
ચતુર્થી
आर्षाय
आर्षाभ्याम्
आर्षेभ्यः
પંચમી
आर्षात् / आर्षाद्
आर्षाभ्याम्
आर्षेभ्यः
ષષ્ઠી
आर्षस्य
आर्षयोः
आर्षाणाम्
સપ્તમી
आर्षे
आर्षयोः
आर्षेषु
અન્ય