आर्यश्वेत ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
आर्यश्वेतः
आर्यश्वेतौ
आर्यश्वेताः
സംബോധന
आर्यश्वेत
आर्यश्वेतौ
आर्यश्वेताः
ദ്വിതീയാ
आर्यश्वेतम्
आर्यश्वेतौ
आर्यश्वेतान्
തൃതീയാ
आर्यश्वेतेन
आर्यश्वेताभ्याम्
आर्यश्वेतैः
ചതുർഥീ
आर्यश्वेताय
आर्यश्वेताभ्याम्
आर्यश्वेतेभ्यः
പഞ്ചമീ
आर्यश्वेतात् / आर्यश्वेताद्
आर्यश्वेताभ्याम्
आर्यश्वेतेभ्यः
ഷഷ്ഠീ
आर्यश्वेतस्य
आर्यश्वेतयोः
आर्यश्वेतानाम्
സപ്തമീ
आर्यश्वेते
आर्यश्वेतयोः
आर्यश्वेतेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
आर्यश्वेतः
आर्यश्वेतौ
आर्यश्वेताः
സംബോധന
आर्यश्वेत
आर्यश्वेतौ
आर्यश्वेताः
ദ്വിതീയാ
आर्यश्वेतम्
आर्यश्वेतौ
आर्यश्वेतान्
തൃതീയാ
आर्यश्वेतेन
आर्यश्वेताभ्याम्
आर्यश्वेतैः
ചതുർഥീ
आर्यश्वेताय
आर्यश्वेताभ्याम्
आर्यश्वेतेभ्यः
പഞ്ചമീ
आर्यश्वेतात् / आर्यश्वेताद्
आर्यश्वेताभ्याम्
आर्यश्वेतेभ्यः
ഷഷ്ഠീ
आर्यश्वेतस्य
आर्यश्वेतयोः
आर्यश्वेतानाम्
സപ്തമീ
आर्यश्वेते
आर्यश्वेतयोः
आर्यश्वेतेषु