आर्यश्वेत શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
आर्यश्वेतः
आर्यश्वेतौ
आर्यश्वेताः
સંબોધન
आर्यश्वेत
आर्यश्वेतौ
आर्यश्वेताः
દ્વિતીયા
आर्यश्वेतम्
आर्यश्वेतौ
आर्यश्वेतान्
તૃતીયા
आर्यश्वेतेन
आर्यश्वेताभ्याम्
आर्यश्वेतैः
ચતુર્થી
आर्यश्वेताय
आर्यश्वेताभ्याम्
आर्यश्वेतेभ्यः
પંચમી
आर्यश्वेतात् / आर्यश्वेताद्
आर्यश्वेताभ्याम्
आर्यश्वेतेभ्यः
ષષ્ઠી
आर्यश्वेतस्य
आर्यश्वेतयोः
आर्यश्वेतानाम्
સપ્તમી
आर्यश्वेते
आर्यश्वेतयोः
आर्यश्वेतेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
आर्यश्वेतः
आर्यश्वेतौ
आर्यश्वेताः
સંબોધન
आर्यश्वेत
आर्यश्वेतौ
आर्यश्वेताः
દ્વિતીયા
आर्यश्वेतम्
आर्यश्वेतौ
आर्यश्वेतान्
તૃતીયા
आर्यश्वेतेन
आर्यश्वेताभ्याम्
आर्यश्वेतैः
ચતુર્થી
आर्यश्वेताय
आर्यश्वेताभ्याम्
आर्यश्वेतेभ्यः
પંચમી
आर्यश्वेतात् / आर्यश्वेताद्
आर्यश्वेताभ्याम्
आर्यश्वेतेभ्यः
ષષ્ઠી
आर्यश्वेतस्य
आर्यश्वेतयोः
आर्यश्वेतानाम्
સપ્તમી
आर्यश्वेते
आर्यश्वेतयोः
आर्यश्वेतेषु