आर्यश्वेत শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
आर्यश्वेतः
आर्यश्वेतौ
आर्यश्वेताः
সম্বোধন
आर्यश्वेत
आर्यश्वेतौ
आर्यश्वेताः
দ্বিতীয়া
आर्यश्वेतम्
आर्यश्वेतौ
आर्यश्वेतान्
তৃতীয়া
आर्यश्वेतेन
आर्यश्वेताभ्याम्
आर्यश्वेतैः
চতুৰ্থী
आर्यश्वेताय
आर्यश्वेताभ्याम्
आर्यश्वेतेभ्यः
পঞ্চমী
आर्यश्वेतात् / आर्यश्वेताद्
आर्यश्वेताभ्याम्
आर्यश्वेतेभ्यः
ষষ্ঠী
आर्यश्वेतस्य
आर्यश्वेतयोः
आर्यश्वेतानाम्
সপ্তমী
आर्यश्वेते
आर्यश्वेतयोः
आर्यश्वेतेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
आर्यश्वेतः
आर्यश्वेतौ
आर्यश्वेताः
সম্বোধন
आर्यश्वेत
आर्यश्वेतौ
आर्यश्वेताः
দ্বিতীয়া
आर्यश्वेतम्
आर्यश्वेतौ
आर्यश्वेतान्
তৃতীয়া
आर्यश्वेतेन
आर्यश्वेताभ्याम्
आर्यश्वेतैः
চতুৰ্থী
आर्यश्वेताय
आर्यश्वेताभ्याम्
आर्यश्वेतेभ्यः
পঞ্চমী
आर्यश्वेतात् / आर्यश्वेताद्
आर्यश्वेताभ्याम्
आर्यश्वेतेभ्यः
ষষ্ঠী
आर्यश्वेतस्य
आर्यश्वेतयोः
आर्यश्वेतानाम्
সপ্তমী
आर्यश्वेते
आर्यश्वेतयोः
आर्यश्वेतेषु