आर्यमण ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
आर्यमणः
आर्यमणौ
आर्यमणाः
സംബോധന
आर्यमण
आर्यमणौ
आर्यमणाः
ദ്വിതീയാ
आर्यमणम्
आर्यमणौ
आर्यमणान्
തൃതീയാ
आर्यमणेन
आर्यमणाभ्याम्
आर्यमणैः
ചതുർഥീ
आर्यमणाय
आर्यमणाभ्याम्
आर्यमणेभ्यः
പഞ്ചമീ
आर्यमणात् / आर्यमणाद्
आर्यमणाभ्याम्
आर्यमणेभ्यः
ഷഷ്ഠീ
आर्यमणस्य
आर्यमणयोः
आर्यमणानाम्
സപ്തമീ
आर्यमणे
आर्यमणयोः
आर्यमणेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
आर्यमणः
आर्यमणौ
आर्यमणाः
സംബോധന
आर्यमण
आर्यमणौ
आर्यमणाः
ദ്വിതീയാ
आर्यमणम्
आर्यमणौ
आर्यमणान्
തൃതീയാ
आर्यमणेन
आर्यमणाभ्याम्
आर्यमणैः
ചതുർഥീ
आर्यमणाय
आर्यमणाभ्याम्
आर्यमणेभ्यः
പഞ്ചമീ
आर्यमणात् / आर्यमणाद्
आर्यमणाभ्याम्
आर्यमणेभ्यः
ഷഷ്ഠീ
आर्यमणस्य
आर्यमणयोः
आर्यमणानाम्
സപ്തമീ
आर्यमणे
आर्यमणयोः
आर्यमणेषु


മറ്റുള്ളവ