आर्धवाहनिक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
आर्धवाहनिकः
आर्धवाहनिकौ
आर्धवाहनिकाः
સંબોધન
आर्धवाहनिक
आर्धवाहनिकौ
आर्धवाहनिकाः
દ્વિતીયા
आर्धवाहनिकम्
आर्धवाहनिकौ
आर्धवाहनिकान्
તૃતીયા
आर्धवाहनिकेन
आर्धवाहनिकाभ्याम्
आर्धवाहनिकैः
ચતુર્થી
आर्धवाहनिकाय
आर्धवाहनिकाभ्याम्
आर्धवाहनिकेभ्यः
પંચમી
आर्धवाहनिकात् / आर्धवाहनिकाद्
आर्धवाहनिकाभ्याम्
आर्धवाहनिकेभ्यः
ષષ્ઠી
आर्धवाहनिकस्य
आर्धवाहनिकयोः
आर्धवाहनिकानाम्
સપ્તમી
आर्धवाहनिके
आर्धवाहनिकयोः
आर्धवाहनिकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
आर्धवाहनिकः
आर्धवाहनिकौ
आर्धवाहनिकाः
સંબોધન
आर्धवाहनिक
आर्धवाहनिकौ
आर्धवाहनिकाः
દ્વિતીયા
आर्धवाहनिकम्
आर्धवाहनिकौ
आर्धवाहनिकान्
તૃતીયા
आर्धवाहनिकेन
आर्धवाहनिकाभ्याम्
आर्धवाहनिकैः
ચતુર્થી
आर्धवाहनिकाय
आर्धवाहनिकाभ्याम्
आर्धवाहनिकेभ्यः
પંચમી
आर्धवाहनिकात् / आर्धवाहनिकाद्
आर्धवाहनिकाभ्याम्
आर्धवाहनिकेभ्यः
ષષ્ઠી
आर्धवाहनिकस्य
आर्धवाहनिकयोः
आर्धवाहनिकानाम्
સપ્તમી
आर्धवाहनिके
आर्धवाहनिकयोः
आर्धवाहनिकेषु


અન્ય