आर्द्र શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
आर्द्रः
आर्द्रौ
आर्द्राः
સંબોધન
आर्द्र
आर्द्रौ
आर्द्राः
દ્વિતીયા
आर्द्रम्
आर्द्रौ
आर्द्रान्
તૃતીયા
आर्द्रेण
आर्द्राभ्याम्
आर्द्रैः
ચતુર્થી
आर्द्राय
आर्द्राभ्याम्
आर्द्रेभ्यः
પંચમી
आर्द्रात् / आर्द्राद्
आर्द्राभ्याम्
आर्द्रेभ्यः
ષષ્ઠી
आर्द्रस्य
आर्द्रयोः
आर्द्राणाम्
સપ્તમી
आर्द्रे
आर्द्रयोः
आर्द्रेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
आर्द्रः
आर्द्रौ
आर्द्राः
સંબોધન
आर्द्र
आर्द्रौ
आर्द्राः
દ્વિતીયા
आर्द्रम्
आर्द्रौ
आर्द्रान्
તૃતીયા
आर्द्रेण
आर्द्राभ्याम्
आर्द्रैः
ચતુર્થી
आर्द्राय
आर्द्राभ्याम्
आर्द्रेभ्यः
પંચમી
आर्द्रात् / आर्द्राद्
आर्द्राभ्याम्
आर्द्रेभ्यः
ષષ્ઠી
आर्द्रस्य
आर्द्रयोः
आर्द्राणाम्
સપ્તમી
आर्द्रे
आर्द्रयोः
आर्द्रेषु


અન્ય