आर्तभाग ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
आर्तभागः
आर्तभागौ
आर्तभागाः
സംബോധന
आर्तभाग
आर्तभागौ
आर्तभागाः
ദ്വിതീയാ
आर्तभागम्
आर्तभागौ
आर्तभागान्
തൃതീയാ
आर्तभागेन
आर्तभागाभ्याम्
आर्तभागैः
ചതുർഥീ
आर्तभागाय
आर्तभागाभ्याम्
आर्तभागेभ्यः
പഞ്ചമീ
आर्तभागात् / आर्तभागाद्
आर्तभागाभ्याम्
आर्तभागेभ्यः
ഷഷ്ഠീ
आर्तभागस्य
आर्तभागयोः
आर्तभागानाम्
സപ്തമീ
आर्तभागे
आर्तभागयोः
आर्तभागेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
आर्तभागः
आर्तभागौ
आर्तभागाः
സംബോധന
आर्तभाग
आर्तभागौ
आर्तभागाः
ദ്വിതീയാ
आर्तभागम्
आर्तभागौ
आर्तभागान्
തൃതീയാ
आर्तभागेन
आर्तभागाभ्याम्
आर्तभागैः
ചതുർഥീ
आर्तभागाय
आर्तभागाभ्याम्
आर्तभागेभ्यः
പഞ്ചമീ
आर्तभागात् / आर्तभागाद्
आर्तभागाभ्याम्
आर्तभागेभ्यः
ഷഷ്ഠീ
आर्तभागस्य
आर्तभागयोः
आर्तभागानाम्
സപ്തമീ
आर्तभागे
आर्तभागयोः
आर्तभागेषु