आर्कलूष શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
आर्कलूषः
आर्कलूषौ
आर्कलूषाः
સંબોધન
आर्कलूष
आर्कलूषौ
आर्कलूषाः
દ્વિતીયા
आर्कलूषम्
आर्कलूषौ
आर्कलूषान्
તૃતીયા
आर्कलूषेण
आर्कलूषाभ्याम्
आर्कलूषैः
ચતુર્થી
आर्कलूषाय
आर्कलूषाभ्याम्
आर्कलूषेभ्यः
પંચમી
आर्कलूषात् / आर्कलूषाद्
आर्कलूषाभ्याम्
आर्कलूषेभ्यः
ષષ્ઠી
आर्कलूषस्य
आर्कलूषयोः
आर्कलूषाणाम्
સપ્તમી
आर्कलूषे
आर्कलूषयोः
आर्कलूषेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
आर्कलूषः
आर्कलूषौ
आर्कलूषाः
સંબોધન
आर्कलूष
आर्कलूषौ
आर्कलूषाः
દ્વિતીયા
आर्कलूषम्
आर्कलूषौ
आर्कलूषान्
તૃતીયા
आर्कलूषेण
आर्कलूषाभ्याम्
आर्कलूषैः
ચતુર્થી
आर्कलूषाय
आर्कलूषाभ्याम्
आर्कलूषेभ्यः
પંચમી
आर्कलूषात् / आर्कलूषाद्
आर्कलूषाभ्याम्
आर्कलूषेभ्यः
ષષ્ઠી
आर्कलूषस्य
आर्कलूषयोः
आर्कलूषाणाम्
સપ્તમી
आर्कलूषे
आर्कलूषयोः
आर्कलूषेषु