आरोहण ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
आरोहणः
आरोहणौ
आरोहणाः
സംബോധന
आरोहण
आरोहणौ
आरोहणाः
ദ്വിതീയാ
आरोहणम्
आरोहणौ
आरोहणान्
തൃതീയാ
आरोहणेन
आरोहणाभ्याम्
आरोहणैः
ചതുർഥീ
आरोहणाय
आरोहणाभ्याम्
आरोहणेभ्यः
പഞ്ചമീ
आरोहणात् / आरोहणाद्
आरोहणाभ्याम्
आरोहणेभ्यः
ഷഷ്ഠീ
आरोहणस्य
आरोहणयोः
आरोहणानाम्
സപ്തമീ
आरोहणे
आरोहणयोः
आरोहणेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
आरोहणः
आरोहणौ
आरोहणाः
സംബോധന
आरोहण
आरोहणौ
आरोहणाः
ദ്വിതീയാ
आरोहणम्
आरोहणौ
आरोहणान्
തൃതീയാ
आरोहणेन
आरोहणाभ्याम्
आरोहणैः
ചതുർഥീ
आरोहणाय
आरोहणाभ्याम्
आरोहणेभ्यः
പഞ്ചമീ
आरोहणात् / आरोहणाद्
आरोहणाभ्याम्
आरोहणेभ्यः
ഷഷ്ഠീ
आरोहणस्य
आरोहणयोः
आरोहणानाम्
സപ്തമീ
आरोहणे
आरोहणयोः
आरोहणेषु


മറ്റുള്ളവ