आरोहण શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
आरोहणः
आरोहणौ
आरोहणाः
સંબોધન
आरोहण
आरोहणौ
आरोहणाः
દ્વિતીયા
आरोहणम्
आरोहणौ
आरोहणान्
તૃતીયા
आरोहणेन
आरोहणाभ्याम्
आरोहणैः
ચતુર્થી
आरोहणाय
आरोहणाभ्याम्
आरोहणेभ्यः
પંચમી
आरोहणात् / आरोहणाद्
आरोहणाभ्याम्
आरोहणेभ्यः
ષષ્ઠી
आरोहणस्य
आरोहणयोः
आरोहणानाम्
સપ્તમી
आरोहणे
आरोहणयोः
आरोहणेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
आरोहणः
आरोहणौ
आरोहणाः
સંબોધન
आरोहण
आरोहणौ
आरोहणाः
દ્વિતીયા
आरोहणम्
आरोहणौ
आरोहणान्
તૃતીયા
आरोहणेन
आरोहणाभ्याम्
आरोहणैः
ચતુર્થી
आरोहणाय
आरोहणाभ्याम्
आरोहणेभ्यः
પંચમી
आरोहणात् / आरोहणाद्
आरोहणाभ्याम्
आरोहणेभ्यः
ષષ્ઠી
आरोहणस्य
आरोहणयोः
आरोहणानाम्
સપ્તમી
आरोहणे
आरोहणयोः
आरोहणेषु


અન્ય