आरोपित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
आरोपितः
आरोपितौ
आरोपिताः
સંબોધન
आरोपित
आरोपितौ
आरोपिताः
દ્વિતીયા
आरोपितम्
आरोपितौ
आरोपितान्
તૃતીયા
आरोपितेन
आरोपिताभ्याम्
आरोपितैः
ચતુર્થી
आरोपिताय
आरोपिताभ्याम्
आरोपितेभ्यः
પંચમી
आरोपितात् / आरोपिताद्
आरोपिताभ्याम्
आरोपितेभ्यः
ષષ્ઠી
आरोपितस्य
आरोपितयोः
आरोपितानाम्
સપ્તમી
आरोपिते
आरोपितयोः
आरोपितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
आरोपितः
आरोपितौ
आरोपिताः
સંબોધન
आरोपित
आरोपितौ
आरोपिताः
દ્વિતીયા
आरोपितम्
आरोपितौ
आरोपितान्
તૃતીયા
आरोपितेन
आरोपिताभ्याम्
आरोपितैः
ચતુર્થી
आरोपिताय
आरोपिताभ्याम्
आरोपितेभ्यः
પંચમી
आरोपितात् / आरोपिताद्
आरोपिताभ्याम्
आरोपितेभ्यः
ષષ્ઠી
आरोपितस्य
आरोपितयोः
आरोपितानाम्
સપ્તમી
आरोपिते
आरोपितयोः
आरोपितेषु


અન્ય