आरोग्य શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
आरोग्यम्
आरोग्ये
आरोग्याणि
સંબોધન
आरोग्य
आरोग्ये
आरोग्याणि
દ્વિતીયા
आरोग्यम्
आरोग्ये
आरोग्याणि
તૃતીયા
आरोग्येण
आरोग्याभ्याम्
आरोग्यैः
ચતુર્થી
आरोग्याय
आरोग्याभ्याम्
आरोग्येभ्यः
પંચમી
आरोग्यात् / आरोग्याद्
आरोग्याभ्याम्
आरोग्येभ्यः
ષષ્ઠી
आरोग्यस्य
आरोग्ययोः
आरोग्याणाम्
સપ્તમી
आरोग्ये
आरोग्ययोः
आरोग्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
आरोग्यम्
आरोग्ये
आरोग्याणि
સંબોધન
आरोग्य
आरोग्ये
आरोग्याणि
દ્વિતીયા
आरोग्यम्
आरोग्ये
आरोग्याणि
તૃતીયા
आरोग्येण
आरोग्याभ्याम्
आरोग्यैः
ચતુર્થી
आरोग्याय
आरोग्याभ्याम्
आरोग्येभ्यः
પંચમી
आरोग्यात् / आरोग्याद्
आरोग्याभ्याम्
आरोग्येभ्यः
ષષ્ઠી
आरोग्यस्य
आरोग्ययोः
आरोग्याणाम्
સપ્તમી
आरोग्ये
आरोग्ययोः
आरोग्येषु